Declension table of ?kṛtavikriya

Deva

MasculineSingularDualPlural
Nominativekṛtavikriyaḥ kṛtavikriyau kṛtavikriyāḥ
Vocativekṛtavikriya kṛtavikriyau kṛtavikriyāḥ
Accusativekṛtavikriyam kṛtavikriyau kṛtavikriyān
Instrumentalkṛtavikriyeṇa kṛtavikriyābhyām kṛtavikriyaiḥ kṛtavikriyebhiḥ
Dativekṛtavikriyāya kṛtavikriyābhyām kṛtavikriyebhyaḥ
Ablativekṛtavikriyāt kṛtavikriyābhyām kṛtavikriyebhyaḥ
Genitivekṛtavikriyasya kṛtavikriyayoḥ kṛtavikriyāṇām
Locativekṛtavikriye kṛtavikriyayoḥ kṛtavikriyeṣu

Compound kṛtavikriya -

Adverb -kṛtavikriyam -kṛtavikriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria