Declension table of ?kṛtavikramā

Deva

FeminineSingularDualPlural
Nominativekṛtavikramā kṛtavikrame kṛtavikramāḥ
Vocativekṛtavikrame kṛtavikrame kṛtavikramāḥ
Accusativekṛtavikramām kṛtavikrame kṛtavikramāḥ
Instrumentalkṛtavikramayā kṛtavikramābhyām kṛtavikramābhiḥ
Dativekṛtavikramāyai kṛtavikramābhyām kṛtavikramābhyaḥ
Ablativekṛtavikramāyāḥ kṛtavikramābhyām kṛtavikramābhyaḥ
Genitivekṛtavikramāyāḥ kṛtavikramayoḥ kṛtavikramāṇām
Locativekṛtavikramāyām kṛtavikramayoḥ kṛtavikramāsu

Adverb -kṛtavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria