Declension table of ?kṛtavetanā

Deva

FeminineSingularDualPlural
Nominativekṛtavetanā kṛtavetane kṛtavetanāḥ
Vocativekṛtavetane kṛtavetane kṛtavetanāḥ
Accusativekṛtavetanām kṛtavetane kṛtavetanāḥ
Instrumentalkṛtavetanayā kṛtavetanābhyām kṛtavetanābhiḥ
Dativekṛtavetanāyai kṛtavetanābhyām kṛtavetanābhyaḥ
Ablativekṛtavetanāyāḥ kṛtavetanābhyām kṛtavetanābhyaḥ
Genitivekṛtavetanāyāḥ kṛtavetanayoḥ kṛtavetanānām
Locativekṛtavetanāyām kṛtavetanayoḥ kṛtavetanāsu

Adverb -kṛtavetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria