Declension table of ?kṛtavetana

Deva

NeuterSingularDualPlural
Nominativekṛtavetanam kṛtavetane kṛtavetanāni
Vocativekṛtavetana kṛtavetane kṛtavetanāni
Accusativekṛtavetanam kṛtavetane kṛtavetanāni
Instrumentalkṛtavetanena kṛtavetanābhyām kṛtavetanaiḥ
Dativekṛtavetanāya kṛtavetanābhyām kṛtavetanebhyaḥ
Ablativekṛtavetanāt kṛtavetanābhyām kṛtavetanebhyaḥ
Genitivekṛtavetanasya kṛtavetanayoḥ kṛtavetanānām
Locativekṛtavetane kṛtavetanayoḥ kṛtavetaneṣu

Compound kṛtavetana -

Adverb -kṛtavetanam -kṛtavetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria