Declension table of ?kṛtavepathu_ā

Deva

FeminineSingularDualPlural
Nominativekṛtavepathu_ā kṛtavepathu_e kṛtavepathu_āḥ
Vocativekṛtavepathu_e kṛtavepathu_e kṛtavepathu_āḥ
Accusativekṛtavepathu_ām kṛtavepathu_e kṛtavepathu_āḥ
Instrumentalkṛtavepathu_ayā kṛtavepathu_ābhyām kṛtavepathu_ābhiḥ
Dativekṛtavepathu_āyai kṛtavepathu_ābhyām kṛtavepathu_ābhyaḥ
Ablativekṛtavepathu_āyāḥ kṛtavepathu_ābhyām kṛtavepathu_ābhyaḥ
Genitivekṛtavepathu_āyāḥ kṛtavepathu_ayoḥ kṛtavepathu_ānām
Locativekṛtavepathu_āyām kṛtavepathu_ayoḥ kṛtavepathu_āsu

Adverb -kṛtavepathu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria