Declension table of ?kṛtavedinī

Deva

FeminineSingularDualPlural
Nominativekṛtavedinī kṛtavedinyau kṛtavedinyaḥ
Vocativekṛtavedini kṛtavedinyau kṛtavedinyaḥ
Accusativekṛtavedinīm kṛtavedinyau kṛtavedinīḥ
Instrumentalkṛtavedinyā kṛtavedinībhyām kṛtavedinībhiḥ
Dativekṛtavedinyai kṛtavedinībhyām kṛtavedinībhyaḥ
Ablativekṛtavedinyāḥ kṛtavedinībhyām kṛtavedinībhyaḥ
Genitivekṛtavedinyāḥ kṛtavedinyoḥ kṛtavedinīnām
Locativekṛtavedinyām kṛtavedinyoḥ kṛtavedinīṣu

Compound kṛtavedini - kṛtavedinī -

Adverb -kṛtavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria