Declension table of ?kṛtavedhanā

Deva

FeminineSingularDualPlural
Nominativekṛtavedhanā kṛtavedhane kṛtavedhanāḥ
Vocativekṛtavedhane kṛtavedhane kṛtavedhanāḥ
Accusativekṛtavedhanām kṛtavedhane kṛtavedhanāḥ
Instrumentalkṛtavedhanayā kṛtavedhanābhyām kṛtavedhanābhiḥ
Dativekṛtavedhanāyai kṛtavedhanābhyām kṛtavedhanābhyaḥ
Ablativekṛtavedhanāyāḥ kṛtavedhanābhyām kṛtavedhanābhyaḥ
Genitivekṛtavedhanāyāḥ kṛtavedhanayoḥ kṛtavedhanānām
Locativekṛtavedhanāyām kṛtavedhanayoḥ kṛtavedhanāsu

Adverb -kṛtavedhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria