Declension table of ?kṛtavedhana

Deva

MasculineSingularDualPlural
Nominativekṛtavedhanaḥ kṛtavedhanau kṛtavedhanāḥ
Vocativekṛtavedhana kṛtavedhanau kṛtavedhanāḥ
Accusativekṛtavedhanam kṛtavedhanau kṛtavedhanān
Instrumentalkṛtavedhanena kṛtavedhanābhyām kṛtavedhanaiḥ kṛtavedhanebhiḥ
Dativekṛtavedhanāya kṛtavedhanābhyām kṛtavedhanebhyaḥ
Ablativekṛtavedhanāt kṛtavedhanābhyām kṛtavedhanebhyaḥ
Genitivekṛtavedhanasya kṛtavedhanayoḥ kṛtavedhanānām
Locativekṛtavedhane kṛtavedhanayoḥ kṛtavedhaneṣu

Compound kṛtavedhana -

Adverb -kṛtavedhanam -kṛtavedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria