Declension table of ?kṛtaveṣā

Deva

FeminineSingularDualPlural
Nominativekṛtaveṣā kṛtaveṣe kṛtaveṣāḥ
Vocativekṛtaveṣe kṛtaveṣe kṛtaveṣāḥ
Accusativekṛtaveṣām kṛtaveṣe kṛtaveṣāḥ
Instrumentalkṛtaveṣayā kṛtaveṣābhyām kṛtaveṣābhiḥ
Dativekṛtaveṣāyai kṛtaveṣābhyām kṛtaveṣābhyaḥ
Ablativekṛtaveṣāyāḥ kṛtaveṣābhyām kṛtaveṣābhyaḥ
Genitivekṛtaveṣāyāḥ kṛtaveṣayoḥ kṛtaveṣāṇām
Locativekṛtaveṣāyām kṛtaveṣayoḥ kṛtaveṣāsu

Adverb -kṛtaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria