Declension table of ?kṛtaveṣa

Deva

NeuterSingularDualPlural
Nominativekṛtaveṣam kṛtaveṣe kṛtaveṣāṇi
Vocativekṛtaveṣa kṛtaveṣe kṛtaveṣāṇi
Accusativekṛtaveṣam kṛtaveṣe kṛtaveṣāṇi
Instrumentalkṛtaveṣeṇa kṛtaveṣābhyām kṛtaveṣaiḥ
Dativekṛtaveṣāya kṛtaveṣābhyām kṛtaveṣebhyaḥ
Ablativekṛtaveṣāt kṛtaveṣābhyām kṛtaveṣebhyaḥ
Genitivekṛtaveṣasya kṛtaveṣayoḥ kṛtaveṣāṇām
Locativekṛtaveṣe kṛtaveṣayoḥ kṛtaveṣeṣu

Compound kṛtaveṣa -

Adverb -kṛtaveṣam -kṛtaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria