Declension table of ?kṛtaveṣa

Deva

MasculineSingularDualPlural
Nominativekṛtaveṣaḥ kṛtaveṣau kṛtaveṣāḥ
Vocativekṛtaveṣa kṛtaveṣau kṛtaveṣāḥ
Accusativekṛtaveṣam kṛtaveṣau kṛtaveṣān
Instrumentalkṛtaveṣeṇa kṛtaveṣābhyām kṛtaveṣaiḥ kṛtaveṣebhiḥ
Dativekṛtaveṣāya kṛtaveṣābhyām kṛtaveṣebhyaḥ
Ablativekṛtaveṣāt kṛtaveṣābhyām kṛtaveṣebhyaḥ
Genitivekṛtaveṣasya kṛtaveṣayoḥ kṛtaveṣāṇām
Locativekṛtaveṣe kṛtaveṣayoḥ kṛtaveṣeṣu

Compound kṛtaveṣa -

Adverb -kṛtaveṣam -kṛtaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria