Declension table of ?kṛtavatā

Deva

FeminineSingularDualPlural
Nominativekṛtavatā kṛtavate kṛtavatāḥ
Vocativekṛtavate kṛtavate kṛtavatāḥ
Accusativekṛtavatām kṛtavate kṛtavatāḥ
Instrumentalkṛtavatayā kṛtavatābhyām kṛtavatābhiḥ
Dativekṛtavatāyai kṛtavatābhyām kṛtavatābhyaḥ
Ablativekṛtavatāyāḥ kṛtavatābhyām kṛtavatābhyaḥ
Genitivekṛtavatāyāḥ kṛtavatayoḥ kṛtavatānām
Locativekṛtavatāyām kṛtavatayoḥ kṛtavatāsu

Adverb -kṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria