Declension table of ?kṛtavāpa

Deva

MasculineSingularDualPlural
Nominativekṛtavāpaḥ kṛtavāpau kṛtavāpāḥ
Vocativekṛtavāpa kṛtavāpau kṛtavāpāḥ
Accusativekṛtavāpam kṛtavāpau kṛtavāpān
Instrumentalkṛtavāpena kṛtavāpābhyām kṛtavāpaiḥ kṛtavāpebhiḥ
Dativekṛtavāpāya kṛtavāpābhyām kṛtavāpebhyaḥ
Ablativekṛtavāpāt kṛtavāpābhyām kṛtavāpebhyaḥ
Genitivekṛtavāpasya kṛtavāpayoḥ kṛtavāpānām
Locativekṛtavāpe kṛtavāpayoḥ kṛtavāpeṣu

Compound kṛtavāpa -

Adverb -kṛtavāpam -kṛtavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria