Declension table of ?kṛtavāgdvāra

Deva

NeuterSingularDualPlural
Nominativekṛtavāgdvāram kṛtavāgdvāre kṛtavāgdvārāṇi
Vocativekṛtavāgdvāra kṛtavāgdvāre kṛtavāgdvārāṇi
Accusativekṛtavāgdvāram kṛtavāgdvāre kṛtavāgdvārāṇi
Instrumentalkṛtavāgdvāreṇa kṛtavāgdvārābhyām kṛtavāgdvāraiḥ
Dativekṛtavāgdvārāya kṛtavāgdvārābhyām kṛtavāgdvārebhyaḥ
Ablativekṛtavāgdvārāt kṛtavāgdvārābhyām kṛtavāgdvārebhyaḥ
Genitivekṛtavāgdvārasya kṛtavāgdvārayoḥ kṛtavāgdvārāṇām
Locativekṛtavāgdvāre kṛtavāgdvārayoḥ kṛtavāgdvāreṣu

Compound kṛtavāgdvāra -

Adverb -kṛtavāgdvāram -kṛtavāgdvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria