Declension table of ?kṛtavāgdvāra

Deva

MasculineSingularDualPlural
Nominativekṛtavāgdvāraḥ kṛtavāgdvārau kṛtavāgdvārāḥ
Vocativekṛtavāgdvāra kṛtavāgdvārau kṛtavāgdvārāḥ
Accusativekṛtavāgdvāram kṛtavāgdvārau kṛtavāgdvārān
Instrumentalkṛtavāgdvāreṇa kṛtavāgdvārābhyām kṛtavāgdvāraiḥ kṛtavāgdvārebhiḥ
Dativekṛtavāgdvārāya kṛtavāgdvārābhyām kṛtavāgdvārebhyaḥ
Ablativekṛtavāgdvārāt kṛtavāgdvārābhyām kṛtavāgdvārebhyaḥ
Genitivekṛtavāgdvārasya kṛtavāgdvārayoḥ kṛtavāgdvārāṇām
Locativekṛtavāgdvāre kṛtavāgdvārayoḥ kṛtavāgdvāreṣu

Compound kṛtavāgdvāra -

Adverb -kṛtavāgdvāram -kṛtavāgdvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria