Declension table of ?kṛtavṛddhi

Deva

NeuterSingularDualPlural
Nominativekṛtavṛddhi kṛtavṛddhinī kṛtavṛddhīni
Vocativekṛtavṛddhi kṛtavṛddhinī kṛtavṛddhīni
Accusativekṛtavṛddhi kṛtavṛddhinī kṛtavṛddhīni
Instrumentalkṛtavṛddhinā kṛtavṛddhibhyām kṛtavṛddhibhiḥ
Dativekṛtavṛddhine kṛtavṛddhibhyām kṛtavṛddhibhyaḥ
Ablativekṛtavṛddhinaḥ kṛtavṛddhibhyām kṛtavṛddhibhyaḥ
Genitivekṛtavṛddhinaḥ kṛtavṛddhinoḥ kṛtavṛddhīnām
Locativekṛtavṛddhini kṛtavṛddhinoḥ kṛtavṛddhiṣu

Compound kṛtavṛddhi -

Adverb -kṛtavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria