Declension table of ?kṛtavṛddhi

Deva

MasculineSingularDualPlural
Nominativekṛtavṛddhiḥ kṛtavṛddhī kṛtavṛddhayaḥ
Vocativekṛtavṛddhe kṛtavṛddhī kṛtavṛddhayaḥ
Accusativekṛtavṛddhim kṛtavṛddhī kṛtavṛddhīn
Instrumentalkṛtavṛddhinā kṛtavṛddhibhyām kṛtavṛddhibhiḥ
Dativekṛtavṛddhaye kṛtavṛddhibhyām kṛtavṛddhibhyaḥ
Ablativekṛtavṛddheḥ kṛtavṛddhibhyām kṛtavṛddhibhyaḥ
Genitivekṛtavṛddheḥ kṛtavṛddhyoḥ kṛtavṛddhīnām
Locativekṛtavṛddhau kṛtavṛddhyoḥ kṛtavṛddhiṣu

Compound kṛtavṛddhi -

Adverb -kṛtavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria