Declension table of ?kṛtatvara

Deva

MasculineSingularDualPlural
Nominativekṛtatvaraḥ kṛtatvarau kṛtatvarāḥ
Vocativekṛtatvara kṛtatvarau kṛtatvarāḥ
Accusativekṛtatvaram kṛtatvarau kṛtatvarān
Instrumentalkṛtatvareṇa kṛtatvarābhyām kṛtatvaraiḥ kṛtatvarebhiḥ
Dativekṛtatvarāya kṛtatvarābhyām kṛtatvarebhyaḥ
Ablativekṛtatvarāt kṛtatvarābhyām kṛtatvarebhyaḥ
Genitivekṛtatvarasya kṛtatvarayoḥ kṛtatvarāṇām
Locativekṛtatvare kṛtatvarayoḥ kṛtatvareṣu

Compound kṛtatvara -

Adverb -kṛtatvaram -kṛtatvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria