Declension table of ?kṛtatīrtha

Deva

NeuterSingularDualPlural
Nominativekṛtatīrtham kṛtatīrthe kṛtatīrthāni
Vocativekṛtatīrtha kṛtatīrthe kṛtatīrthāni
Accusativekṛtatīrtham kṛtatīrthe kṛtatīrthāni
Instrumentalkṛtatīrthena kṛtatīrthābhyām kṛtatīrthaiḥ
Dativekṛtatīrthāya kṛtatīrthābhyām kṛtatīrthebhyaḥ
Ablativekṛtatīrthāt kṛtatīrthābhyām kṛtatīrthebhyaḥ
Genitivekṛtatīrthasya kṛtatīrthayoḥ kṛtatīrthānām
Locativekṛtatīrthe kṛtatīrthayoḥ kṛtatīrtheṣu

Compound kṛtatīrtha -

Adverb -kṛtatīrtham -kṛtatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria