Declension table of ?kṛtatanutrāṇa

Deva

NeuterSingularDualPlural
Nominativekṛtatanutrāṇam kṛtatanutrāṇe kṛtatanutrāṇāni
Vocativekṛtatanutrāṇa kṛtatanutrāṇe kṛtatanutrāṇāni
Accusativekṛtatanutrāṇam kṛtatanutrāṇe kṛtatanutrāṇāni
Instrumentalkṛtatanutrāṇena kṛtatanutrāṇābhyām kṛtatanutrāṇaiḥ
Dativekṛtatanutrāṇāya kṛtatanutrāṇābhyām kṛtatanutrāṇebhyaḥ
Ablativekṛtatanutrāṇāt kṛtatanutrāṇābhyām kṛtatanutrāṇebhyaḥ
Genitivekṛtatanutrāṇasya kṛtatanutrāṇayoḥ kṛtatanutrāṇānām
Locativekṛtatanutrāṇe kṛtatanutrāṇayoḥ kṛtatanutrāṇeṣu

Compound kṛtatanutrāṇa -

Adverb -kṛtatanutrāṇam -kṛtatanutrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria