Declension table of ?kṛtatanutrāṇa

Deva

MasculineSingularDualPlural
Nominativekṛtatanutrāṇaḥ kṛtatanutrāṇau kṛtatanutrāṇāḥ
Vocativekṛtatanutrāṇa kṛtatanutrāṇau kṛtatanutrāṇāḥ
Accusativekṛtatanutrāṇam kṛtatanutrāṇau kṛtatanutrāṇān
Instrumentalkṛtatanutrāṇena kṛtatanutrāṇābhyām kṛtatanutrāṇaiḥ kṛtatanutrāṇebhiḥ
Dativekṛtatanutrāṇāya kṛtatanutrāṇābhyām kṛtatanutrāṇebhyaḥ
Ablativekṛtatanutrāṇāt kṛtatanutrāṇābhyām kṛtatanutrāṇebhyaḥ
Genitivekṛtatanutrāṇasya kṛtatanutrāṇayoḥ kṛtatanutrāṇānām
Locativekṛtatanutrāṇe kṛtatanutrāṇayoḥ kṛtatanutrāṇeṣu

Compound kṛtatanutrāṇa -

Adverb -kṛtatanutrāṇam -kṛtatanutrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria