Declension table of ?kṛtasvecchāhāra

Deva

NeuterSingularDualPlural
Nominativekṛtasvecchāhāram kṛtasvecchāhāre kṛtasvecchāhārāṇi
Vocativekṛtasvecchāhāra kṛtasvecchāhāre kṛtasvecchāhārāṇi
Accusativekṛtasvecchāhāram kṛtasvecchāhāre kṛtasvecchāhārāṇi
Instrumentalkṛtasvecchāhāreṇa kṛtasvecchāhārābhyām kṛtasvecchāhāraiḥ
Dativekṛtasvecchāhārāya kṛtasvecchāhārābhyām kṛtasvecchāhārebhyaḥ
Ablativekṛtasvecchāhārāt kṛtasvecchāhārābhyām kṛtasvecchāhārebhyaḥ
Genitivekṛtasvecchāhārasya kṛtasvecchāhārayoḥ kṛtasvecchāhārāṇām
Locativekṛtasvecchāhāre kṛtasvecchāhārayoḥ kṛtasvecchāhāreṣu

Compound kṛtasvecchāhāra -

Adverb -kṛtasvecchāhāram -kṛtasvecchāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria