Declension table of ?kṛtasvastyayanā

Deva

FeminineSingularDualPlural
Nominativekṛtasvastyayanā kṛtasvastyayane kṛtasvastyayanāḥ
Vocativekṛtasvastyayane kṛtasvastyayane kṛtasvastyayanāḥ
Accusativekṛtasvastyayanām kṛtasvastyayane kṛtasvastyayanāḥ
Instrumentalkṛtasvastyayanayā kṛtasvastyayanābhyām kṛtasvastyayanābhiḥ
Dativekṛtasvastyayanāyai kṛtasvastyayanābhyām kṛtasvastyayanābhyaḥ
Ablativekṛtasvastyayanāyāḥ kṛtasvastyayanābhyām kṛtasvastyayanābhyaḥ
Genitivekṛtasvastyayanāyāḥ kṛtasvastyayanayoḥ kṛtasvastyayanānām
Locativekṛtasvastyayanāyām kṛtasvastyayanayoḥ kṛtasvastyayanāsu

Adverb -kṛtasvastyayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria