Declension table of ?kṛtasvastyayana

Deva

NeuterSingularDualPlural
Nominativekṛtasvastyayanam kṛtasvastyayane kṛtasvastyayanāni
Vocativekṛtasvastyayana kṛtasvastyayane kṛtasvastyayanāni
Accusativekṛtasvastyayanam kṛtasvastyayane kṛtasvastyayanāni
Instrumentalkṛtasvastyayanena kṛtasvastyayanābhyām kṛtasvastyayanaiḥ
Dativekṛtasvastyayanāya kṛtasvastyayanābhyām kṛtasvastyayanebhyaḥ
Ablativekṛtasvastyayanāt kṛtasvastyayanābhyām kṛtasvastyayanebhyaḥ
Genitivekṛtasvastyayanasya kṛtasvastyayanayoḥ kṛtasvastyayanānām
Locativekṛtasvastyayane kṛtasvastyayanayoḥ kṛtasvastyayaneṣu

Compound kṛtasvastyayana -

Adverb -kṛtasvastyayanam -kṛtasvastyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria