Declension table of ?kṛtasvara

Deva

NeuterSingularDualPlural
Nominativekṛtasvaram kṛtasvare kṛtasvarāṇi
Vocativekṛtasvara kṛtasvare kṛtasvarāṇi
Accusativekṛtasvaram kṛtasvare kṛtasvarāṇi
Instrumentalkṛtasvareṇa kṛtasvarābhyām kṛtasvaraiḥ
Dativekṛtasvarāya kṛtasvarābhyām kṛtasvarebhyaḥ
Ablativekṛtasvarāt kṛtasvarābhyām kṛtasvarebhyaḥ
Genitivekṛtasvarasya kṛtasvarayoḥ kṛtasvarāṇām
Locativekṛtasvare kṛtasvarayoḥ kṛtasvareṣu

Compound kṛtasvara -

Adverb -kṛtasvaram -kṛtasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria