Declension table of ?kṛtasvara

Deva

MasculineSingularDualPlural
Nominativekṛtasvaraḥ kṛtasvarau kṛtasvarāḥ
Vocativekṛtasvara kṛtasvarau kṛtasvarāḥ
Accusativekṛtasvaram kṛtasvarau kṛtasvarān
Instrumentalkṛtasvareṇa kṛtasvarābhyām kṛtasvaraiḥ kṛtasvarebhiḥ
Dativekṛtasvarāya kṛtasvarābhyām kṛtasvarebhyaḥ
Ablativekṛtasvarāt kṛtasvarābhyām kṛtasvarebhyaḥ
Genitivekṛtasvarasya kṛtasvarayoḥ kṛtasvarāṇām
Locativekṛtasvare kṛtasvarayoḥ kṛtasvareṣu

Compound kṛtasvara -

Adverb -kṛtasvaram -kṛtasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria