Declension table of ?kṛtasthiti

Deva

MasculineSingularDualPlural
Nominativekṛtasthitiḥ kṛtasthitī kṛtasthitayaḥ
Vocativekṛtasthite kṛtasthitī kṛtasthitayaḥ
Accusativekṛtasthitim kṛtasthitī kṛtasthitīn
Instrumentalkṛtasthitinā kṛtasthitibhyām kṛtasthitibhiḥ
Dativekṛtasthitaye kṛtasthitibhyām kṛtasthitibhyaḥ
Ablativekṛtasthiteḥ kṛtasthitibhyām kṛtasthitibhyaḥ
Genitivekṛtasthiteḥ kṛtasthityoḥ kṛtasthitīnām
Locativekṛtasthitau kṛtasthityoḥ kṛtasthitiṣu

Compound kṛtasthiti -

Adverb -kṛtasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria