Declension table of ?kṛtasthalā

Deva

FeminineSingularDualPlural
Nominativekṛtasthalā kṛtasthale kṛtasthalāḥ
Vocativekṛtasthale kṛtasthale kṛtasthalāḥ
Accusativekṛtasthalām kṛtasthale kṛtasthalāḥ
Instrumentalkṛtasthalayā kṛtasthalābhyām kṛtasthalābhiḥ
Dativekṛtasthalāyai kṛtasthalābhyām kṛtasthalābhyaḥ
Ablativekṛtasthalāyāḥ kṛtasthalābhyām kṛtasthalābhyaḥ
Genitivekṛtasthalāyāḥ kṛtasthalayoḥ kṛtasthalānām
Locativekṛtasthalāyām kṛtasthalayoḥ kṛtasthalāsu

Adverb -kṛtasthalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria