Declension table of ?kṛtasneha

Deva

MasculineSingularDualPlural
Nominativekṛtasnehaḥ kṛtasnehau kṛtasnehāḥ
Vocativekṛtasneha kṛtasnehau kṛtasnehāḥ
Accusativekṛtasneham kṛtasnehau kṛtasnehān
Instrumentalkṛtasnehena kṛtasnehābhyām kṛtasnehaiḥ kṛtasnehebhiḥ
Dativekṛtasnehāya kṛtasnehābhyām kṛtasnehebhyaḥ
Ablativekṛtasnehāt kṛtasnehābhyām kṛtasnehebhyaḥ
Genitivekṛtasnehasya kṛtasnehayoḥ kṛtasnehānām
Locativekṛtasnehe kṛtasnehayoḥ kṛtasneheṣu

Compound kṛtasneha -

Adverb -kṛtasneham -kṛtasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria