Declension table of ?kṛtasavya

Deva

NeuterSingularDualPlural
Nominativekṛtasavyam kṛtasavye kṛtasavyāni
Vocativekṛtasavya kṛtasavye kṛtasavyāni
Accusativekṛtasavyam kṛtasavye kṛtasavyāni
Instrumentalkṛtasavyena kṛtasavyābhyām kṛtasavyaiḥ
Dativekṛtasavyāya kṛtasavyābhyām kṛtasavyebhyaḥ
Ablativekṛtasavyāt kṛtasavyābhyām kṛtasavyebhyaḥ
Genitivekṛtasavyasya kṛtasavyayoḥ kṛtasavyānām
Locativekṛtasavye kṛtasavyayoḥ kṛtasavyeṣu

Compound kṛtasavya -

Adverb -kṛtasavyam -kṛtasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria