Declension table of ?kṛtasampuṭā

Deva

FeminineSingularDualPlural
Nominativekṛtasampuṭā kṛtasampuṭe kṛtasampuṭāḥ
Vocativekṛtasampuṭe kṛtasampuṭe kṛtasampuṭāḥ
Accusativekṛtasampuṭām kṛtasampuṭe kṛtasampuṭāḥ
Instrumentalkṛtasampuṭayā kṛtasampuṭābhyām kṛtasampuṭābhiḥ
Dativekṛtasampuṭāyai kṛtasampuṭābhyām kṛtasampuṭābhyaḥ
Ablativekṛtasampuṭāyāḥ kṛtasampuṭābhyām kṛtasampuṭābhyaḥ
Genitivekṛtasampuṭāyāḥ kṛtasampuṭayoḥ kṛtasampuṭānām
Locativekṛtasampuṭāyām kṛtasampuṭayoḥ kṛtasampuṭāsu

Adverb -kṛtasampuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria