Declension table of ?kṛtasampuṭa

Deva

NeuterSingularDualPlural
Nominativekṛtasampuṭam kṛtasampuṭe kṛtasampuṭāni
Vocativekṛtasampuṭa kṛtasampuṭe kṛtasampuṭāni
Accusativekṛtasampuṭam kṛtasampuṭe kṛtasampuṭāni
Instrumentalkṛtasampuṭena kṛtasampuṭābhyām kṛtasampuṭaiḥ
Dativekṛtasampuṭāya kṛtasampuṭābhyām kṛtasampuṭebhyaḥ
Ablativekṛtasampuṭāt kṛtasampuṭābhyām kṛtasampuṭebhyaḥ
Genitivekṛtasampuṭasya kṛtasampuṭayoḥ kṛtasampuṭānām
Locativekṛtasampuṭe kṛtasampuṭayoḥ kṛtasampuṭeṣu

Compound kṛtasampuṭa -

Adverb -kṛtasampuṭam -kṛtasampuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria