Declension table of ?kṛtasambandha

Deva

NeuterSingularDualPlural
Nominativekṛtasambandham kṛtasambandhe kṛtasambandhāni
Vocativekṛtasambandha kṛtasambandhe kṛtasambandhāni
Accusativekṛtasambandham kṛtasambandhe kṛtasambandhāni
Instrumentalkṛtasambandhena kṛtasambandhābhyām kṛtasambandhaiḥ
Dativekṛtasambandhāya kṛtasambandhābhyām kṛtasambandhebhyaḥ
Ablativekṛtasambandhāt kṛtasambandhābhyām kṛtasambandhebhyaḥ
Genitivekṛtasambandhasya kṛtasambandhayoḥ kṛtasambandhānām
Locativekṛtasambandhe kṛtasambandhayoḥ kṛtasambandheṣu

Compound kṛtasambandha -

Adverb -kṛtasambandham -kṛtasambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria