Declension table of ?kṛtasāpatnikā

Deva

FeminineSingularDualPlural
Nominativekṛtasāpatnikā kṛtasāpatnike kṛtasāpatnikāḥ
Vocativekṛtasāpatnike kṛtasāpatnike kṛtasāpatnikāḥ
Accusativekṛtasāpatnikām kṛtasāpatnike kṛtasāpatnikāḥ
Instrumentalkṛtasāpatnikayā kṛtasāpatnikābhyām kṛtasāpatnikābhiḥ
Dativekṛtasāpatnikāyai kṛtasāpatnikābhyām kṛtasāpatnikābhyaḥ
Ablativekṛtasāpatnikāyāḥ kṛtasāpatnikābhyām kṛtasāpatnikābhyaḥ
Genitivekṛtasāpatnikāyāḥ kṛtasāpatnikayoḥ kṛtasāpatnikānām
Locativekṛtasāpatnikāyām kṛtasāpatnikayoḥ kṛtasāpatnikāsu

Adverb -kṛtasāpatnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria