Declension table of ?kṛtasaṃskāra

Deva

NeuterSingularDualPlural
Nominativekṛtasaṃskāram kṛtasaṃskāre kṛtasaṃskārāṇi
Vocativekṛtasaṃskāra kṛtasaṃskāre kṛtasaṃskārāṇi
Accusativekṛtasaṃskāram kṛtasaṃskāre kṛtasaṃskārāṇi
Instrumentalkṛtasaṃskāreṇa kṛtasaṃskārābhyām kṛtasaṃskāraiḥ
Dativekṛtasaṃskārāya kṛtasaṃskārābhyām kṛtasaṃskārebhyaḥ
Ablativekṛtasaṃskārāt kṛtasaṃskārābhyām kṛtasaṃskārebhyaḥ
Genitivekṛtasaṃskārasya kṛtasaṃskārayoḥ kṛtasaṃskārāṇām
Locativekṛtasaṃskāre kṛtasaṃskārayoḥ kṛtasaṃskāreṣu

Compound kṛtasaṃskāra -

Adverb -kṛtasaṃskāram -kṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria