Declension table of ?kṛtasaṃskāra

Deva

MasculineSingularDualPlural
Nominativekṛtasaṃskāraḥ kṛtasaṃskārau kṛtasaṃskārāḥ
Vocativekṛtasaṃskāra kṛtasaṃskārau kṛtasaṃskārāḥ
Accusativekṛtasaṃskāram kṛtasaṃskārau kṛtasaṃskārān
Instrumentalkṛtasaṃskāreṇa kṛtasaṃskārābhyām kṛtasaṃskāraiḥ kṛtasaṃskārebhiḥ
Dativekṛtasaṃskārāya kṛtasaṃskārābhyām kṛtasaṃskārebhyaḥ
Ablativekṛtasaṃskārāt kṛtasaṃskārābhyām kṛtasaṃskārebhyaḥ
Genitivekṛtasaṃskārasya kṛtasaṃskārayoḥ kṛtasaṃskārāṇām
Locativekṛtasaṃskāre kṛtasaṃskārayoḥ kṛtasaṃskāreṣu

Compound kṛtasaṃskāra -

Adverb -kṛtasaṃskāram -kṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria