Declension table of ?kṛtasaṃsarga

Deva

MasculineSingularDualPlural
Nominativekṛtasaṃsargaḥ kṛtasaṃsargau kṛtasaṃsargāḥ
Vocativekṛtasaṃsarga kṛtasaṃsargau kṛtasaṃsargāḥ
Accusativekṛtasaṃsargam kṛtasaṃsargau kṛtasaṃsargān
Instrumentalkṛtasaṃsargeṇa kṛtasaṃsargābhyām kṛtasaṃsargaiḥ kṛtasaṃsargebhiḥ
Dativekṛtasaṃsargāya kṛtasaṃsargābhyām kṛtasaṃsargebhyaḥ
Ablativekṛtasaṃsargāt kṛtasaṃsargābhyām kṛtasaṃsargebhyaḥ
Genitivekṛtasaṃsargasya kṛtasaṃsargayoḥ kṛtasaṃsargāṇām
Locativekṛtasaṃsarge kṛtasaṃsargayoḥ kṛtasaṃsargeṣu

Compound kṛtasaṃsarga -

Adverb -kṛtasaṃsargam -kṛtasaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria