Declension table of ?kṛtasannidhānā

Deva

FeminineSingularDualPlural
Nominativekṛtasannidhānā kṛtasannidhāne kṛtasannidhānāḥ
Vocativekṛtasannidhāne kṛtasannidhāne kṛtasannidhānāḥ
Accusativekṛtasannidhānām kṛtasannidhāne kṛtasannidhānāḥ
Instrumentalkṛtasannidhānayā kṛtasannidhānābhyām kṛtasannidhānābhiḥ
Dativekṛtasannidhānāyai kṛtasannidhānābhyām kṛtasannidhānābhyaḥ
Ablativekṛtasannidhānāyāḥ kṛtasannidhānābhyām kṛtasannidhānābhyaḥ
Genitivekṛtasannidhānāyāḥ kṛtasannidhānayoḥ kṛtasannidhānānām
Locativekṛtasannidhānāyām kṛtasannidhānayoḥ kṛtasannidhānāsu

Adverb -kṛtasannidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria