Declension table of ?kṛtasannidhāna

Deva

NeuterSingularDualPlural
Nominativekṛtasannidhānam kṛtasannidhāne kṛtasannidhānāni
Vocativekṛtasannidhāna kṛtasannidhāne kṛtasannidhānāni
Accusativekṛtasannidhānam kṛtasannidhāne kṛtasannidhānāni
Instrumentalkṛtasannidhānena kṛtasannidhānābhyām kṛtasannidhānaiḥ
Dativekṛtasannidhānāya kṛtasannidhānābhyām kṛtasannidhānebhyaḥ
Ablativekṛtasannidhānāt kṛtasannidhānābhyām kṛtasannidhānebhyaḥ
Genitivekṛtasannidhānasya kṛtasannidhānayoḥ kṛtasannidhānānām
Locativekṛtasannidhāne kṛtasannidhānayoḥ kṛtasannidhāneṣu

Compound kṛtasannidhāna -

Adverb -kṛtasannidhānam -kṛtasannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria