Declension table of ?kṛtasannāha

Deva

NeuterSingularDualPlural
Nominativekṛtasannāham kṛtasannāhe kṛtasannāhāni
Vocativekṛtasannāha kṛtasannāhe kṛtasannāhāni
Accusativekṛtasannāham kṛtasannāhe kṛtasannāhāni
Instrumentalkṛtasannāhena kṛtasannāhābhyām kṛtasannāhaiḥ
Dativekṛtasannāhāya kṛtasannāhābhyām kṛtasannāhebhyaḥ
Ablativekṛtasannāhāt kṛtasannāhābhyām kṛtasannāhebhyaḥ
Genitivekṛtasannāhasya kṛtasannāhayoḥ kṛtasannāhānām
Locativekṛtasannāhe kṛtasannāhayoḥ kṛtasannāheṣu

Compound kṛtasannāha -

Adverb -kṛtasannāham -kṛtasannāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria