Declension table of ?kṛtasannāha

Deva

MasculineSingularDualPlural
Nominativekṛtasannāhaḥ kṛtasannāhau kṛtasannāhāḥ
Vocativekṛtasannāha kṛtasannāhau kṛtasannāhāḥ
Accusativekṛtasannāham kṛtasannāhau kṛtasannāhān
Instrumentalkṛtasannāhena kṛtasannāhābhyām kṛtasannāhaiḥ kṛtasannāhebhiḥ
Dativekṛtasannāhāya kṛtasannāhābhyām kṛtasannāhebhyaḥ
Ablativekṛtasannāhāt kṛtasannāhābhyām kṛtasannāhebhyaḥ
Genitivekṛtasannāhasya kṛtasannāhayoḥ kṛtasannāhānām
Locativekṛtasannāhe kṛtasannāhayoḥ kṛtasannāheṣu

Compound kṛtasannāha -

Adverb -kṛtasannāham -kṛtasannāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria