Declension table of ?kṛtasaṅketā

Deva

FeminineSingularDualPlural
Nominativekṛtasaṅketā kṛtasaṅkete kṛtasaṅketāḥ
Vocativekṛtasaṅkete kṛtasaṅkete kṛtasaṅketāḥ
Accusativekṛtasaṅketām kṛtasaṅkete kṛtasaṅketāḥ
Instrumentalkṛtasaṅketayā kṛtasaṅketābhyām kṛtasaṅketābhiḥ
Dativekṛtasaṅketāyai kṛtasaṅketābhyām kṛtasaṅketābhyaḥ
Ablativekṛtasaṅketāyāḥ kṛtasaṅketābhyām kṛtasaṅketābhyaḥ
Genitivekṛtasaṅketāyāḥ kṛtasaṅketayoḥ kṛtasaṅketānām
Locativekṛtasaṅketāyām kṛtasaṅketayoḥ kṛtasaṅketāsu

Adverb -kṛtasaṅketam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria