Declension table of ?kṛtasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativekṛtasaṅkalpā kṛtasaṅkalpe kṛtasaṅkalpāḥ
Vocativekṛtasaṅkalpe kṛtasaṅkalpe kṛtasaṅkalpāḥ
Accusativekṛtasaṅkalpām kṛtasaṅkalpe kṛtasaṅkalpāḥ
Instrumentalkṛtasaṅkalpayā kṛtasaṅkalpābhyām kṛtasaṅkalpābhiḥ
Dativekṛtasaṅkalpāyai kṛtasaṅkalpābhyām kṛtasaṅkalpābhyaḥ
Ablativekṛtasaṅkalpāyāḥ kṛtasaṅkalpābhyām kṛtasaṅkalpābhyaḥ
Genitivekṛtasaṅkalpāyāḥ kṛtasaṅkalpayoḥ kṛtasaṅkalpānām
Locativekṛtasaṅkalpāyām kṛtasaṅkalpayoḥ kṛtasaṅkalpāsu

Adverb -kṛtasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria