Declension table of ?kṛtasañjña

Deva

NeuterSingularDualPlural
Nominativekṛtasañjñam kṛtasañjñe kṛtasañjñāni
Vocativekṛtasañjña kṛtasañjñe kṛtasañjñāni
Accusativekṛtasañjñam kṛtasañjñe kṛtasañjñāni
Instrumentalkṛtasañjñena kṛtasañjñābhyām kṛtasañjñaiḥ
Dativekṛtasañjñāya kṛtasañjñābhyām kṛtasañjñebhyaḥ
Ablativekṛtasañjñāt kṛtasañjñābhyām kṛtasañjñebhyaḥ
Genitivekṛtasañjñasya kṛtasañjñayoḥ kṛtasañjñānām
Locativekṛtasañjñe kṛtasañjñayoḥ kṛtasañjñeṣu

Compound kṛtasañjña -

Adverb -kṛtasañjñam -kṛtasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria