Declension table of ?kṛtaruṣa

Deva

MasculineSingularDualPlural
Nominativekṛtaruṣaḥ kṛtaruṣau kṛtaruṣāḥ
Vocativekṛtaruṣa kṛtaruṣau kṛtaruṣāḥ
Accusativekṛtaruṣam kṛtaruṣau kṛtaruṣān
Instrumentalkṛtaruṣeṇa kṛtaruṣābhyām kṛtaruṣaiḥ kṛtaruṣebhiḥ
Dativekṛtaruṣāya kṛtaruṣābhyām kṛtaruṣebhyaḥ
Ablativekṛtaruṣāt kṛtaruṣābhyām kṛtaruṣebhyaḥ
Genitivekṛtaruṣasya kṛtaruṣayoḥ kṛtaruṣāṇām
Locativekṛtaruṣe kṛtaruṣayoḥ kṛtaruṣeṣu

Compound kṛtaruṣa -

Adverb -kṛtaruṣam -kṛtaruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria