Declension table of ?kṛtarava

Deva

MasculineSingularDualPlural
Nominativekṛtaravaḥ kṛtaravau kṛtaravāḥ
Vocativekṛtarava kṛtaravau kṛtaravāḥ
Accusativekṛtaravam kṛtaravau kṛtaravān
Instrumentalkṛtaraveṇa kṛtaravābhyām kṛtaravaiḥ kṛtaravebhiḥ
Dativekṛtaravāya kṛtaravābhyām kṛtaravebhyaḥ
Ablativekṛtaravāt kṛtaravābhyām kṛtaravebhyaḥ
Genitivekṛtaravasya kṛtaravayoḥ kṛtaravāṇām
Locativekṛtarave kṛtaravayoḥ kṛtaraveṣu

Compound kṛtarava -

Adverb -kṛtaravam -kṛtaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria