Declension table of ?kṛtapūrvinī

Deva

FeminineSingularDualPlural
Nominativekṛtapūrvinī kṛtapūrvinyau kṛtapūrvinyaḥ
Vocativekṛtapūrvini kṛtapūrvinyau kṛtapūrvinyaḥ
Accusativekṛtapūrvinīm kṛtapūrvinyau kṛtapūrvinīḥ
Instrumentalkṛtapūrvinyā kṛtapūrvinībhyām kṛtapūrvinībhiḥ
Dativekṛtapūrvinyai kṛtapūrvinībhyām kṛtapūrvinībhyaḥ
Ablativekṛtapūrvinyāḥ kṛtapūrvinībhyām kṛtapūrvinībhyaḥ
Genitivekṛtapūrvinyāḥ kṛtapūrvinyoḥ kṛtapūrvinīnām
Locativekṛtapūrvinyām kṛtapūrvinyoḥ kṛtapūrvinīṣu

Compound kṛtapūrvini - kṛtapūrvinī -

Adverb -kṛtapūrvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria