Declension table of ?kṛtapūrvanāśana

Deva

NeuterSingularDualPlural
Nominativekṛtapūrvanāśanam kṛtapūrvanāśane kṛtapūrvanāśanāni
Vocativekṛtapūrvanāśana kṛtapūrvanāśane kṛtapūrvanāśanāni
Accusativekṛtapūrvanāśanam kṛtapūrvanāśane kṛtapūrvanāśanāni
Instrumentalkṛtapūrvanāśanena kṛtapūrvanāśanābhyām kṛtapūrvanāśanaiḥ
Dativekṛtapūrvanāśanāya kṛtapūrvanāśanābhyām kṛtapūrvanāśanebhyaḥ
Ablativekṛtapūrvanāśanāt kṛtapūrvanāśanābhyām kṛtapūrvanāśanebhyaḥ
Genitivekṛtapūrvanāśanasya kṛtapūrvanāśanayoḥ kṛtapūrvanāśanānām
Locativekṛtapūrvanāśane kṛtapūrvanāśanayoḥ kṛtapūrvanāśaneṣu

Compound kṛtapūrvanāśana -

Adverb -kṛtapūrvanāśanam -kṛtapūrvanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria