Declension table of ?kṛtapuṅkhā

Deva

FeminineSingularDualPlural
Nominativekṛtapuṅkhā kṛtapuṅkhe kṛtapuṅkhāḥ
Vocativekṛtapuṅkhe kṛtapuṅkhe kṛtapuṅkhāḥ
Accusativekṛtapuṅkhām kṛtapuṅkhe kṛtapuṅkhāḥ
Instrumentalkṛtapuṅkhayā kṛtapuṅkhābhyām kṛtapuṅkhābhiḥ
Dativekṛtapuṅkhāyai kṛtapuṅkhābhyām kṛtapuṅkhābhyaḥ
Ablativekṛtapuṅkhāyāḥ kṛtapuṅkhābhyām kṛtapuṅkhābhyaḥ
Genitivekṛtapuṅkhāyāḥ kṛtapuṅkhayoḥ kṛtapuṅkhānām
Locativekṛtapuṅkhāyām kṛtapuṅkhayoḥ kṛtapuṅkhāsu

Adverb -kṛtapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria