Declension table of ?kṛtapuṅkha

Deva

NeuterSingularDualPlural
Nominativekṛtapuṅkham kṛtapuṅkhe kṛtapuṅkhāni
Vocativekṛtapuṅkha kṛtapuṅkhe kṛtapuṅkhāni
Accusativekṛtapuṅkham kṛtapuṅkhe kṛtapuṅkhāni
Instrumentalkṛtapuṅkhena kṛtapuṅkhābhyām kṛtapuṅkhaiḥ
Dativekṛtapuṅkhāya kṛtapuṅkhābhyām kṛtapuṅkhebhyaḥ
Ablativekṛtapuṅkhāt kṛtapuṅkhābhyām kṛtapuṅkhebhyaḥ
Genitivekṛtapuṅkhasya kṛtapuṅkhayoḥ kṛtapuṅkhānām
Locativekṛtapuṅkhe kṛtapuṅkhayoḥ kṛtapuṅkheṣu

Compound kṛtapuṅkha -

Adverb -kṛtapuṅkham -kṛtapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria